________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२३५ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इदं खलु सूत्रं कारणिकं कारणेन निर्वृत्तं, तदेव कारणमाह- असति अभावे प्रवाचयन्त्याः प्रवर्त्तिन्या वाचयेत् संयती: । अन्यथा पाठेन विना तासां चरणस्य हानिर्भवेत् ॥ ३०२७ ॥
यदि भवति ततः को दोषः ? इत्यत आह
जातो पव्वइयातो, सग्गं मोक्खं च मग्गमाणीतो ।
जइ नत्थि नाण-चरणं, दिक्खा हु निरत्थिगा तासि ॥ ३०२८ ॥
याः स्वर्गं मोक्षं च मृगयमाणाः प्रव्राजिताः तासां यदि ज्ञानं चरणं च नास्ति ततो निश्चितं दीक्षा निरर्थिका । ३०२८ ॥
कथं निरर्थिका ? इत्यत आह
सव्वजगुज्जोयकरं, नाणं नाणेण नज्जते चरणं ।
नाणंमि असंतम्मी, अज्जा किह नाहिति विसोहिं ॥ ३०२९ ॥
For Private And Personal Use Only
܀܀܀܀
सूत्र १४ गाथा
| ३०२४-३०३१ निग्रन्थनिश्रया व्यतिकृष्टेऽपि
स्वाध्यायः
| १२३५ (A)