________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
श्री व्यवहार
सूत्रम् षष्ठ
उद्देशकः १०५२ (B)
भवन्ति यैः सुस्थितोऽपि स्थितकः सन् संयमात् चाल्यते ॥२२४२ ॥
के ते दोषा:? इत्यतस्तत्संसूचकं द्वारगाथाद्वयमाहअक्कंदठाण१ ससुरे उव्वरए२ पेल्लणाए३ उवसग्गे ४ । पंथे रोयणभयए५ ओहावण अम्ह कम्मकरा६ ॥ २४४३॥ छाघातो७ अणुलोमे८ अभियोगे९ विसे१० सयं व ससुरेणं । पंतवण बंधळंभण तं वा ते वातिवायाति११ ॥२४४४॥
आक्रन्दस्थानद्वारं प्रथम, द्वितीयं श्वशुरेणापवरके क्षिप्त इति द्वारम्, तृतीयं प्रेरणा द्वारं, . चतुर्थमुपसर्गद्वारम्, पञ्चमं पथि रोवनं भृतके भार्या इति द्वारम्, षष्ठमपभ्राजनाद्वारं यथा- | अस्माकमेष कर्मकर आसीत् । सप्तमं छागघातद्वारम्,अष्टममनुलोमद्वार, नवममभियोग्यद्वारं, दशमं विषद्वारं । ततः स्वयं श्वशुरेण प्रान्तापनबन्धरोधनं क्रियते ततः स कोपात् तं श्वशुरं
सोऽतिपातयेत् विनाशयेत्, ते वा श्वशुरप्रभृतयस्तं साधुमतिपातयेयुरित्येकादशं द्वारमितिद्वारगाथा* द्वयसमासार्थः ॥२३४३ ॥२३४४ ॥
गाथा २४४१-२४४८ ज्ञाताविधि
गमनसामाचारी
१०५२ (B)
For Private And Personal Use Only