________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०५२ (A)
कदाचित् स व्रती अविभवेन विभवाभावेन दारिनेणेत्यर्थः, रिक्थं च पूर्वपुरुषोपार्जितं विरेक्तुं स्वजनैस्तदा नेष्टं ततोऽविरेकेण च रोषेण गृहान्निर्गत्य प्रव्रजितोऽभवत्, पश्चाच्च स स्वजनवर्गभ्रात्रादिक ऋद्धिमान् जातस्ततो वसूनां रत्नानां पूर्णं भृतं स्थालं तस्यागतस्योपनयन्ति यथा- गृहाण रत्नस्थालमेतदिति ॥ २४४० ॥
तस्स वि दट्ठण तयं, अह लोभकली ततो उ समुदिण्णो । वोरवितो संजमाउ, एए दोसा हवंति तहिं ॥२४४१॥
तस्यापि साधोस्तत् रत्नभृतं स्थालं दृष्ट्वा अथ अनन्तरं ततो रत्नभृतस्थालदर्शनात् लोभकलिः समुदीर्णः सम्यक् उदयप्राप्तस्ततस्तेन संयमात् व्यपरोपितः। एते दोषास्तत्र
गाथा ज्ञातविधिगमने दोषा भवन्ति ॥२४४१ ।।
२४४१-२४४८
ज्ञाताविधिसम्प्रति “एमादी'' (२४३२ गा.) इति व्याख्यानयन् प्रकारान्तरमाह
गमनअहवा न होज एते, अण्णे दोसा हवंति तत्थ इमे ।
सामाचारी जेहिं तु संजमातो, वोलिज्जइ सुट्ठितो ठियतो ॥२४४२॥
१०५२ (A) अथवा एते अनन्तरोदिता दोषा न भवेयुरन्ये इमे वक्ष्यमाणास्तत्र ज्ञातविधिगमने दोषा ||
xx
For Private And Personal Use Only