________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
तं च कुलस्स पमाणं, बलविरिए तुज्झऽहीणमेयं च ।
पच्छा वि पुणो काहिसि, धम्म दे ता पसीयाहिं ॥२४३८॥ व्यवहारसूत्रम्
त्वं च कुलस्यास्य समस्तस्यापि प्रमाणम् । एतच्च बलं हस्त्यादि वीर्यमान्तरोत्साहः षष्ठ समस्तस्यापि कुलस्य तवाधीनं, पश्चादपि त्वं धर्मं करिष्यसि । सम्प्रति दे प्रार्थये तावत् ।
18 सेनापतिपदप्रतिपत्त्या प्रसीद ॥ २३३८॥ १०५१ (B)
एवं कारुण्णेणं, इड्डीए उ लोभितो उ सो तेहिं । ववरोविज्जति ताहे, संजमजीवाउ सो तेहिं ॥ २४३९॥ दारं २।।
एवमुपदर्शितेन प्रकारेण कारुण्येन ऋद्धया च तैः स्वजनैः स लोभितो लोभं ग्राहितस्ततो गाथा. लोभग्राहणानन्तरं स तैः संयमजीविताद् व्यपरोप्यत ॥ तदेवं करुणद्वारं व्याख्यातम् २ ॥ २४३९ ॥ २४३२-२४४०
निष्कारणे अथ रत्नस्थालद्वारमाह
ज्ञातविधिअविभव-अविरेगेण, विणिग्गतो पच्छ इड्डिमं जातो ।
गमने दोषाः थालं वसूण पुण्ण, उवणंती गिहिमं तं ति ॥ २४४०॥
१०५१ (B) १. दे [वं] प्रा.पु.प्रे.॥
For Private And Personal Use Only