SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम स(स्व)पक्षे उद्देशः कर्त्तव्यो न परपक्षे इत्युत्सर्गः। अत्र द्वितीयपदमपवादपदं-यदि श्री | प्रवर्त्तिन्यास्तत् श्रुतं न विद्यते तत आचार्यः परपक्षेऽपि संयतीरूपे अङ्गं श्रुतस्कन्धं वा उपलक्षणमेतदध्ययना-दिकं चोद्दिशति। अथवा सत्यपि तस्मिन् प्रवर्त्तिन्याः श्रुते आचार्ये संयत्या अङ्गं श्रुतस्कन्धं वा उद्दिशति मङ्गलादीनि भवन्ति ततः स एवोद्दिशति। तथाहिउद्देशकः आचार्ये उद्दिशति स परमज्ञानपात्रमिति मङ्गलबुद्धिरुपजायते। तथा यस्मादाचार्येणोद्दिष्टमिदमत १२३२ (B)|| आदरेण पठनीयमिति तत्पाठविषया महती श्रद्धा भवति तथा यदि पाठे प्रमादं करिष्यामि ततो न पठितमित्याचार्या रुष्येयुरिति भयम्। तथा ममेदमाचार्येण गौरवेणोद्दिष्टं तस्मादादरेण पठित्वा शीघ्रं समाप्तिं नयामि। तह निट्ठिए चेव त्ति तथा निष्ठिते अङ्गे श्रुतस्कन्धे वा समाप्तिं नीते यथासम्भवमेतैरेव कारणैरङ्ग श्रुतस्कन्धं वाचार्योऽनुजानीयात् ॥ ३०१९॥ ३०१८-३०२३ व्यतिकृष्टे एमेव संजती वि, उद्दिशती संजयाण बितियपदे । काले असतीए संजयाणं, अज्झयणाणं च वोच्छेदो ॥ ३०२०॥ पठननिषेधः तत् विवक्षितं श्रुतं संयतानां न विद्यते, अध्ययनानां चान्यथा व्यवच्छेदः स्यात् ततो ||१२३२ (B) द्वितीयपदेन अपवादपदेन, गाथायां सप्तमी तृतीयार्थे, संयत्यपि संयतानामुद्दिशति॥ ३०२० ॥ गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy