________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशक:
१२३२ (A)
܀܀܀܀܀܀
www.kobatirth.org
नंदीभासण चुणे, य विभासा होइ अंगसुयखंधे ।
मंगलसद्धाजणणं, अज्झयणाणं चऽवोच्छेदो ॥ ३०९८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अङ्गे श्रुतस्कन्धे च भवति अनुज्ञायां कर्त्तव्यायां नन्दीभाषणं ज्ञानपञ्चकोच्चारणं, चूर्णे च विभाषा, यदि भवन्ति वासाः शिरसि प्रक्षिप्यन्ते, तदभावे केसराण्यपि । कस्मादेवमनुज्ञा क्रियते ? इति चेत्, अत आह- नन्दीभाषणे वासनिक्षेपे च मङ्गलं भवति, ज्ञानपञ्चकस्य भावमङ्गलत्वाद् वासनिक्षेपस्य च द्रव्यमङ्गलत्वात् । तथा अन्येषां परमश्रद्धाजननं यथैषोऽमुकस्याङ्गस्य श्रुतस्कन्धस्य च पारगतः । आचार्येण चैवं सकलजनसमक्षं पूजितः, तस्मात् वयमपि गाढतरमुत्साहं कुर्म इति । तथा अध्ययनानां चाऽव्यवच्छेदः । अन्यथा 'नाऽननुज्ञातमन्येषां दीयते' इति तेषां व्यवच्छेदः स्याद् ॥ ३०१८ ॥
अत्रैवापवादमाह
बिइयपयं आयरिए, अंगसुयक्खंधमुद्दिसंतम्मि । मंगल-सद्धा-भय-गोरवे य तह निट्ठिए चेव ॥ ३०१९॥
For Private And Personal Use Only
܀܀܀܀
गाथा
३०१८-३०२३ व्यतिकृष्टे
काले
पठननिषेध:
| १२३२ (A)