SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक: १२३२ (A) ܀܀܀܀܀܀ www.kobatirth.org नंदीभासण चुणे, य विभासा होइ अंगसुयखंधे । मंगलसद्धाजणणं, अज्झयणाणं चऽवोच्छेदो ॥ ३०९८ ॥ Acharya Shri Kailassagarsuri Gyanmandir अङ्गे श्रुतस्कन्धे च भवति अनुज्ञायां कर्त्तव्यायां नन्दीभाषणं ज्ञानपञ्चकोच्चारणं, चूर्णे च विभाषा, यदि भवन्ति वासाः शिरसि प्रक्षिप्यन्ते, तदभावे केसराण्यपि । कस्मादेवमनुज्ञा क्रियते ? इति चेत्, अत आह- नन्दीभाषणे वासनिक्षेपे च मङ्गलं भवति, ज्ञानपञ्चकस्य भावमङ्गलत्वाद् वासनिक्षेपस्य च द्रव्यमङ्गलत्वात् । तथा अन्येषां परमश्रद्धाजननं यथैषोऽमुकस्याङ्गस्य श्रुतस्कन्धस्य च पारगतः । आचार्येण चैवं सकलजनसमक्षं पूजितः, तस्मात् वयमपि गाढतरमुत्साहं कुर्म इति । तथा अध्ययनानां चाऽव्यवच्छेदः । अन्यथा 'नाऽननुज्ञातमन्येषां दीयते' इति तेषां व्यवच्छेदः स्याद् ॥ ३०१८ ॥ अत्रैवापवादमाह बिइयपयं आयरिए, अंगसुयक्खंधमुद्दिसंतम्मि । मंगल-सद्धा-भय-गोरवे य तह निट्ठिए चेव ॥ ३०१९॥ For Private And Personal Use Only ܀܀܀܀ गाथा ३०१८-३०२३ व्यतिकृष्टे काले पठननिषेध: | १२३२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy