SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२३१ (B) . . दिवसस्स पच्छिमाए, निसिं तु पढमाए पच्छिमाए वा । उद्देसज्झयणुण्णा, न य रत्ति निसीहमादीणं ॥ ३०१६॥ उद्देशानामध्ययनानां चाऽनुज्ञा दिवसस्य पश्चिमायां निशि तु प्रथमायां पश्चिमायां वा प्रवर्तते। निशीथादीनामागाढयोगानां दिवसस्य प्रथमायां चरमायां वा पौरुष्यामनुज्ञातं न तु रात्रौ ॥ ३०१६॥ अत्रैवाऽऽदिशब्दस्याधिकार्थसंसूचकत्वमुपदर्शयति--- आदिगहणा दसकालियमुत्तरज्झयणचुल्लसुयमादी । गाथा एएसि भइयऽणुण्णा, पुव्वण्हे आवि अवरण्हे ॥ ३०१७॥ ३०११-३०१७ उद्देशआदिग्रहणाद् आदिशब्दोपादानात् यानि दशवैकालिकोत्तराध्ययनक्षुल्लककल्प- || समुद्देशश्रुतादीनि, अत्रादिशब्दादौपपातिकादिपरिग्रहः। एतेषामनुज्ञा भजिता विकल्पिता पूर्वाह्ने अनुज्ञाविधिः वा स्यादपराह्ने वा॥ ३०१७ ॥ १२३१ (B) साम्प्रतमङ्ग-श्रुत-स्कन्धानामनुज्ञाविधिमाह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy