________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम उद्देशकः
१२३१ (B)
.
.
दिवसस्स पच्छिमाए, निसिं तु पढमाए पच्छिमाए वा । उद्देसज्झयणुण्णा, न य रत्ति निसीहमादीणं ॥ ३०१६॥
उद्देशानामध्ययनानां चाऽनुज्ञा दिवसस्य पश्चिमायां निशि तु प्रथमायां पश्चिमायां वा प्रवर्तते। निशीथादीनामागाढयोगानां दिवसस्य प्रथमायां चरमायां वा पौरुष्यामनुज्ञातं न तु रात्रौ ॥ ३०१६॥
अत्रैवाऽऽदिशब्दस्याधिकार्थसंसूचकत्वमुपदर्शयति--- आदिगहणा दसकालियमुत्तरज्झयणचुल्लसुयमादी ।
गाथा एएसि भइयऽणुण्णा, पुव्वण्हे आवि अवरण्हे ॥ ३०१७॥
३०११-३०१७
उद्देशआदिग्रहणाद् आदिशब्दोपादानात् यानि दशवैकालिकोत्तराध्ययनक्षुल्लककल्प- || समुद्देशश्रुतादीनि, अत्रादिशब्दादौपपातिकादिपरिग्रहः। एतेषामनुज्ञा भजिता विकल्पिता पूर्वाह्ने
अनुज्ञाविधिः वा स्यादपराह्ने वा॥ ३०१७ ॥
१२३१ (B) साम्प्रतमङ्ग-श्रुत-स्कन्धानामनुज्ञाविधिमाह
For Private And Personal Use Only