SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२३० (B) www. kobatirth.org यस्माद् विपक्षे एते दोषाः, तस्मात् श्रमण- श्रमणीभ्यां स्वपक्षे उद्देशः कर्त्तव्यः संयतैः संयतानामुद्देशः कार्यः, संयतीभिः संयतीनामित्यर्थः । ततः प्रागुक्ता दोषा न भवन्ति । परः -किमत्र पुनः कारणं यदुद्देशः क्रियते ? अनुद्दिष्टं कस्मात् न पठ्यते ? ॥ ३०१२ ॥ तत्राह बहुमाण विणय आउत्तया य उद्देसतो गुणा होंति । पढमा सो उ सव्वो, एत्तो वोच्छं करणकालं ॥ ३०१३॥ Acharya Shri Kailassagarsuri Gyanmandir उद्देशे हि क्रियमाणे श्रुतस्य श्रुताधारस्य चाध्यापकस्योपरि बहुमानमान्तरः प्रीतिविशेषो भवति। विनयश्च प्रयुक्तः स्याद् आयुक्तता च महती भवति एत उद्देशतो गुणा भवन्ति । एष सर्वोऽप्यङ्गादिविषय उद्देशः प्रथमादेशः । अत ऊर्ध्वं तु स्वाध्यायकरणकालं वक्ष्ये ॥ ३०१३ ॥ प्रतिज्ञातमेव निर्वाहयति थथुइ धम्मक्खाणं, पुव्वुद्दिट्टं तु होइ संज्झाए । कालियकाले इयरं, पुव्वुद्दिट्टं विगिट्ठे वि ॥ ३०१४॥ For Private And Personal Use Only ܀܀܀܀ गाथा ३०११-३०१७ उद्देश - समुद्देशअनुज्ञाविधिः १२३० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy