________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१२२९ (B)
www. kobatirth.org
संयोगिमम् ‘भावादिम'इति इमप्रत्ययः, तच्च सहजं संयोगिमं च बहुधा अनेकप्रकारम्, एवमेव अनेनैव प्रकारेण खलु द्विविधं भावविषं, तद्यथा - सहजं संजोगिमं च । तच्च प्रत्येकं सचेतनमचेतनं च बहुधा बहुप्रकारम् ॥ ३००८ ॥
सम्प्रति सहजसंयोगिमद्रव्यविषप्ररूपणार्थमाह
सहजं सिंगियमादी, संजोइमघयमहुं च समभागं । दव्वविसं णेगविहं, एत्तो भावम्मि वोच्छामि ॥ ३००९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सहजं द्रव्यविषं शृङ्गिकादि संयोगिमं घृतं मधु च समभागम् एतच्चैकैकमपि द्रव्यविषमनेकविधं द्रष्टव्यम् । अत ऊर्ध्वं भावे भावविषं वक्ष्यामि ॥ ३००९॥
प्रतिज्ञातमेव निर्वाहयति
पुरिसस्स निसग्गविसं, इत्थी एवं पुमं पि इत्थीए । संजोइमो सपक्खो, दोन्हं वि परपक्खनेवत्थो ॥ ३०९० ॥
For Private And Personal Use Only
܀܀܀܀
गाथा
३००४-३०१० कालवेलायां
विपक्षे च
पठन-उद्देशयोः
दोषाः
१२२९ (B)