SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् सप्तम उद्देश : १२२९ (B) www. kobatirth.org संयोगिमम् ‘भावादिम'इति इमप्रत्ययः, तच्च सहजं संयोगिमं च बहुधा अनेकप्रकारम्, एवमेव अनेनैव प्रकारेण खलु द्विविधं भावविषं, तद्यथा - सहजं संजोगिमं च । तच्च प्रत्येकं सचेतनमचेतनं च बहुधा बहुप्रकारम् ॥ ३००८ ॥ सम्प्रति सहजसंयोगिमद्रव्यविषप्ररूपणार्थमाह सहजं सिंगियमादी, संजोइमघयमहुं च समभागं । दव्वविसं णेगविहं, एत्तो भावम्मि वोच्छामि ॥ ३००९ ॥ Acharya Shri Kailassagarsuri Gyanmandir सहजं द्रव्यविषं शृङ्गिकादि संयोगिमं घृतं मधु च समभागम् एतच्चैकैकमपि द्रव्यविषमनेकविधं द्रष्टव्यम् । अत ऊर्ध्वं भावे भावविषं वक्ष्यामि ॥ ३००९॥ प्रतिज्ञातमेव निर्वाहयति पुरिसस्स निसग्गविसं, इत्थी एवं पुमं पि इत्थीए । संजोइमो सपक्खो, दोन्हं वि परपक्खनेवत्थो ॥ ३०९० ॥ For Private And Personal Use Only ܀܀܀܀ गाथा ३००४-३०१० कालवेलायां विपक्षे च पठन-उद्देशयोः दोषाः १२२९ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy