________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम् सप्तम उद्देशकः
१२२८ (B)
रत्तीदिणाण मझेसु, उभतो संझओ अवि । चरंति गुज्झगा केई, तेण तासिं तु नो सुयं ॥ ३००५ ॥
रात्रिन्दिनमध्ययोः प्रात:सन्ध्यायां विकालसन्ध्यायां चेत्यर्थः। तथा उभयोरपि सन्ध्ययोर्मध्याह्नसन्ध्यायामर्द्धरात्रसन्ध्यायां चेत्यर्थः। येन कारणेन केचित् गुह्यका व्यन्तरविशेषाश्चरन्ति परिभ्रमन्ति तेन कारणेन तासु चतसृष्वपि सन्ध्यासु न श्रुतमुद्दिश्यते पठ्यते वा, मा भूत् छलनादोष इति कृत्वा ॥ ३००५ ॥ आह-यदि सन्ध्यासु गुह्यकाश्चरन्ति ततः कथमावश्यकं सन्ध्यायां क्रियते? तत आह
गाथा जाव होमादिकज्जेसु, उभयो संझयो सुरा।
३००४-३०१०
कालवेलायां लोगेण भासिया तेणं, संझावासगदेसणा ॥ ३००६॥ यावत् होमादिकार्येषु उभयोः सन्ध्ययोः सुरा गुह्यका लोकेन भाषितास्तिष्ठन्ति |:
पठन-उद्देशयोः
| दोषाः तावद्वयमावश्यकं कुर्मस्तेषां तत्र व्याप्तत्वादावश्यकस्यापि च सन्ध्याकृत्यरूपत्वात् तेन सन्ध्यायामावश्यकदेशना॥ ३००६॥
१२२८ (B) १. उभयतो-सं. ॥
| विपक्षेच
For Private And Personal Use Only