SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहारसूत्रम् सप्तम उद्देशकः १२२८ (B) रत्तीदिणाण मझेसु, उभतो संझओ अवि । चरंति गुज्झगा केई, तेण तासिं तु नो सुयं ॥ ३००५ ॥ रात्रिन्दिनमध्ययोः प्रात:सन्ध्यायां विकालसन्ध्यायां चेत्यर्थः। तथा उभयोरपि सन्ध्ययोर्मध्याह्नसन्ध्यायामर्द्धरात्रसन्ध्यायां चेत्यर्थः। येन कारणेन केचित् गुह्यका व्यन्तरविशेषाश्चरन्ति परिभ्रमन्ति तेन कारणेन तासु चतसृष्वपि सन्ध्यासु न श्रुतमुद्दिश्यते पठ्यते वा, मा भूत् छलनादोष इति कृत्वा ॥ ३००५ ॥ आह-यदि सन्ध्यासु गुह्यकाश्चरन्ति ततः कथमावश्यकं सन्ध्यायां क्रियते? तत आह गाथा जाव होमादिकज्जेसु, उभयो संझयो सुरा। ३००४-३०१० कालवेलायां लोगेण भासिया तेणं, संझावासगदेसणा ॥ ३००६॥ यावत् होमादिकार्येषु उभयोः सन्ध्ययोः सुरा गुह्यका लोकेन भाषितास्तिष्ठन्ति |: पठन-उद्देशयोः | दोषाः तावद्वयमावश्यकं कुर्मस्तेषां तत्र व्याप्तत्वादावश्यकस्यापि च सन्ध्याकृत्यरूपत्वात् तेन सन्ध्यायामावश्यकदेशना॥ ३००६॥ १२२८ (B) १. उभयतो-सं. ॥ | विपक्षेच For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy