SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री ४ व्यवहार सूत्रम् सप्तम उद्देशकः १२२८ (A) निर्दोषं द्वात्रिंशताऽपि दोषैर्विनिर्मुक्तं, सारवत् बह्वर्थमधिकृतव्यवहारसूत्रवत्, हेतवः अन्वयव्यतिरेकलक्षणाः, तैर्युक्तम्, अलङ्कृतम् उपमाद्यलङ्कारोपेतम्, उपनीतम् उपनयोपसंहृतं, सोपचारं [=अग्राम्याभिधानम् ] मितं परिमिताक्षरं, मधुरं ललिताक्षरपदाद्यात्मकतया श्रोत्रमनोहारि ॥ ३००३॥ पुव्वण्हे अवरण्हे य, अरहा जेण भासती । एसा वि देसणा अंगे, जं च पुव्वुत्तकारणं ॥ ३००४॥ गाथा येन कारणेन भगवान् अर्हन् पूर्वाह्ने अपराह्ने च [भाषते] एषैव भगवतो देशना | ३००४-३०१० अङ्गे निबद्धा, तस्मादुद्घाटायां पौरुष्यां न पठनीयं, नाप्युद्देष्टव्यम्, यच्च पूर्वं निशीथाध्ययने || कालवेलायां विपक्षे च उक्तं कारणं तक्रोदाहरणलक्षणं तस्मादप्यकाले न पठनीयं नाप्युद्देष्टव्यम्॥ ३००४॥ | अतश्चाऽकाले न पठनीयम् । यत आह दोषाः ४१२२८ (A) १. आवश्यकहारिभद्रयां गा. ८८० गाथा टीकायाम् 'अग्राम्याभिधानम्' इति॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy