________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशक:
१२२७ (B)
जहा य चक्किणो चक्कं, पत्थिवेहिं वि पुज्जइ ।। न यावि कित्तणं तस्स, जत्थ तत्थ व जुजति ॥ ३००१॥
यथा चशब्दो दृष्टान्तान्तरसूचने, चक्रिणश्चक्रवर्त्तिनश्चक्रमाज्ञा पार्थिवैरपि सर्वैः पूज्यते, : न चापि तस्य चक्रस्य यत्र तत्र वा कीर्तनं शब्दनं संशब्दनं युज्यते ॥३००१॥ उक्तौ दृष्टान्तावुपनयमाह
तहेहट्ठगुणोवेया, जिणसुत्तीकयावती । पुज्जते न य सव्वत्थ, तीसे झाया तु जुज्जती ॥ ३००२॥ तथा तेन प्रकारेण इह जगति जिनस्य वाक् सूत्रीकृता अष्टगुणोपेता वक्ष्यमाणनिर्दोष- गाथा
२९९६-३००३ त्वाद्यष्टगुणसमन्विता सर्वैरपि सुरासुरमनुजैः पूज्यते, न च सर्वत्र देशे काले वा तस्या ध्याता
सूत्रं युज्यते किन्तु यथोक्त एव देशे काले च॥ ३००२॥
देवासम्प्रति तानेवाष्टौ गुणानाह
धिष्ठितम् निदोसं सारवंतं च, हेउजुत्तमलंकियं।
१२२७ (B) उवणीयं सोवयारं च, मियं महुरमेव य ॥ ३००३॥
.
For Private And Personal Use Only