SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अथ कथं ज्ञायते सूत्रं देवतया अधिष्ठितमत आहसलक्खणमिदं सुत्तं, जेण सव्वण्णुभासियं । सव्वं च लक्खणोवेयं, समहिटुंति देवया ॥ २९९९॥ इदमधिकृतं सूत्रं सलक्षणं येन कारणेन सर्वज्ञेन भाषितं, सर्वमपि च लक्षणोपेतं वस्तु जगति देवताः समधितिष्ठन्ति। ततो ज्ञायते सूत्रमपि देवताधिष्ठितम् ॥ २९९९ ॥ सप्तम उद्देशकः १२२७ (A) अन्यच्च गाथा जहा विजानरिंदस्स, जं किंचिदपि भासियं । २९९६-३००३ विज्जा भवति सा चेह, देसे काले य सिज्झइ ॥ ३०००॥ देवायथा विद्यानरेन्द्रस्य विद्याचक्रवर्त्तिनो यत् किञ्चिदपि भाषितं विद्या भवति, सा चेह || धिष्ठितम् जगति देशे काले वा सिद्धयति न कालाद्युपचारमन्तरेण ॥ ३००० ॥ १२२७ (A) सूत्रं तथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy