________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
अथ कथं ज्ञायते सूत्रं देवतया अधिष्ठितमत आहसलक्खणमिदं सुत्तं, जेण सव्वण्णुभासियं । सव्वं च लक्खणोवेयं, समहिटुंति देवया ॥ २९९९॥
इदमधिकृतं सूत्रं सलक्षणं येन कारणेन सर्वज्ञेन भाषितं, सर्वमपि च लक्षणोपेतं वस्तु जगति देवताः समधितिष्ठन्ति। ततो ज्ञायते सूत्रमपि देवताधिष्ठितम् ॥ २९९९ ॥
सप्तम उद्देशकः
१२२७ (A)
अन्यच्च
गाथा जहा विजानरिंदस्स, जं किंचिदपि भासियं ।
२९९६-३००३ विज्जा भवति सा चेह, देसे काले य सिज्झइ ॥ ३०००॥
देवायथा विद्यानरेन्द्रस्य विद्याचक्रवर्त्तिनो यत् किञ्चिदपि भाषितं विद्या भवति, सा चेह || धिष्ठितम् जगति देशे काले वा सिद्धयति न कालाद्युपचारमन्तरेण ॥ ३००० ॥
१२२७ (A)
सूत्रं
तथा
For Private And Personal Use Only