SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२२६ (B) अट्ठहा नाणमायारो, तत्थ काले य आदिमो । अकालज्झाइणा सो उ, णाणायारो विराहितो ॥ २९९७॥ ज्ञानाचारो अष्टधा अष्टप्रकार: 'काले विणए' इत्यादि प्रागुक्तलक्षणः, तेषु चाष्टसु ज्ञानाचारेषु मध्ये काल इत्यादिमो ज्ञानाचार: स च अकालाध्यायिना ज्ञानाचारो विराधितः ॥ २९९७ ॥ न केवलमयं दोषः किं त्वन्येऽपि, तथा चाहकालादि उवयारेण, न विज्जा सिज्झए विणा देइ। रंधे व अवद्धंसं, सा व अन्ना व से तहिं ॥ २९९८॥ कालाद्यपचारेण विना विद्या न सिध्यति. न केवलं न सिध्यति किन्त | २९९६-३००३ कालादिवैगुण्यलक्षणे रन्ध्रे छिद्रे सति साऽधिकृतविद्याधिष्ठात्री देवता अन्या वा क्षुद्रदेवता || तत्रावसरे अवध्वंसं ददाति। एष दृष्टान्तोऽयमुपनयः- व्यतिकृष्टे काले सूत्रे उद्दिश्यमाने धिष्ठितम् पठ्यमाने वा न सूत्रं निर्जराफलदायितया सिध्यति। न केवलं न सिध्यति किन्तु यया : ४१२२६ (B) देवतया सूत्रमधिष्ठितं सा कालातिक्रमेण पठनतोऽक्षाम्यन्ती प्रान्ता वा काचिद् देवता अकालपठनलक्षणं छिद्रमवाप्य अवध्वंसं दद्यात् ॥ २९९८ ॥ गाथा सूत्रं देवा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy