SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् | सप्तम उद्देशकः १२२६ (A) संयत्या उद्दिशति कारणे वा संयती संयतस्य तदा प्रायश्चित्तं चत्वारो गुरुकाः । अथ किमुद्दिशति एवं प्रायश्चित्तम् ? अत आह–अङ्गं श्रुतस्कन्धमध्ययनमुद्देशं स्तुतिमादिशब्दात् स्तवं वा ॥२९९५॥ तंत्र स्तुतिस्तवयोर्विशेषमभिधित्सुराहएगदुगे तिसलोगा, थुतीओ अन्नेसि होइ जा सत्त । देविंदत्थयमादी, तेणं तु परं थया होंति ॥ २९९६॥ एकश्लोका द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति परतश्चतुःश्लोकादिकः स्तवः । | अन्येषामाचार्याणां मतेन एकश्लोकादि सप्तश्लोकपर्यन्ता स्तुतयः ततः परमष्टश्लोकादिकाः स्तवाः । यथा देवेन्द्रस्तवादयः आदिशब्दात् कर्मस्तवादिपरिग्रहः ॥ २९९६ ॥ गाथा सूत्रं देवा धिष्ठितम् १२२६ (A) अथ व्यतिकृष्ट काले उद्दिशतः पठतो वा को दोषस्तत आह१. थुतीसु-सं. ला. ।। For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy