SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२२५ (A) www. kobatirth.org यत्राऽन्यत्रोत्पन्नमधिकरणं तत्र नीत्वाऽधिकरणस्य विध्यापनं कुरुत: । अथ लज्जया भयाद्वा गुरूणाम् अशिष्टमभवत् द्वयोश्च पक्षयोर्मध्ये एकतरस्य पक्षस्य निर्गमस्तत इदं कर्त्तव्यम् ॥२९९२ ॥ आसन्नमणावाए, आणंतऽहवा से गणहरागम्म । जणणात अभिक्खामण, आणाविज्जऽन्नयं वा वि ॥ २९९३ ॥ Acharya Shri Kailassagarsuri Gyanmandir यद्यासन्नं निर्भयं च ततस्ता निर्गताः संयत्यः स्वगणेन सह आनाय्यन्ते । अथ सापायं ततस्तासां गणधर आगच्छति । ततस्ताः संयत्य आनीता गणधरो वा एकक आगत:, [ता: ] यत्र जनज्ञातं भण्डनमभूत् तत्र आनाय्य अन्यत्र वा आनाय्य च [ तासां ] परस्परमभिक्षमणं कार्यम् । अथ दूरे गतास्तर्हि वृषभाः समागत्य संयती: क्षमयन्ति ॥ २९९३॥ सूत्रम् — नो कप्पइ निग्गंथाणं निग्गंथीण वा वितिगिट्ठे काले सज्झायं उद्दिसित्तए वा करेत्तए वा ॥ १३॥ अस्य सम्बन्धमाह वितिगिट्ठे खलु पगयं, एगंतरितो य होइ उद्देसो । अव्वितिगिट्ठविगिट्ठे, जह पाहुडमेव नो सुत्तं ॥ २९९४॥ For Private And Personal Use Only *** सूत्र १३ गाथा |२९९०-२९९५ व्यतिकृष्टे काले स्वाध्यायनिषेधः १२२५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy