________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२२५ (A)
www. kobatirth.org
यत्राऽन्यत्रोत्पन्नमधिकरणं तत्र नीत्वाऽधिकरणस्य विध्यापनं कुरुत: । अथ लज्जया भयाद्वा गुरूणाम् अशिष्टमभवत् द्वयोश्च पक्षयोर्मध्ये एकतरस्य पक्षस्य निर्गमस्तत इदं कर्त्तव्यम् ॥२९९२ ॥
आसन्नमणावाए, आणंतऽहवा से गणहरागम्म ।
जणणात अभिक्खामण, आणाविज्जऽन्नयं वा वि ॥ २९९३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यद्यासन्नं निर्भयं च ततस्ता निर्गताः संयत्यः स्वगणेन सह आनाय्यन्ते । अथ सापायं ततस्तासां गणधर आगच्छति । ततस्ताः संयत्य आनीता गणधरो वा एकक आगत:, [ता: ] यत्र जनज्ञातं भण्डनमभूत् तत्र आनाय्य अन्यत्र वा आनाय्य च [ तासां ] परस्परमभिक्षमणं कार्यम् । अथ दूरे गतास्तर्हि वृषभाः समागत्य संयती: क्षमयन्ति ॥ २९९३॥
सूत्रम् — नो कप्पइ निग्गंथाणं निग्गंथीण वा वितिगिट्ठे काले सज्झायं उद्दिसित्तए वा करेत्तए वा ॥ १३॥
अस्य सम्बन्धमाह
वितिगिट्ठे खलु पगयं, एगंतरितो य होइ उद्देसो । अव्वितिगिट्ठविगिट्ठे, जह पाहुडमेव नो सुत्तं ॥ २९९४॥
For Private And Personal Use Only
***
सूत्र १३
गाथा |२९९०-२९९५ व्यतिकृष्टे काले स्वाध्यायनिषेधः
१२२५ (A)