________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः
१२२४ (B)
अथवा एकस्याऽऽचार्यस्य सम्बन्धिनौ तौ द्वावपि संयतीवर्गौ, तत एकस्य समीपे गच्छतः। ततः स एकस्तौ वा द्वौ गणधरौ तदधिकरणं यत्र चैत्यगृहेऽन्यत्र वोत्पन्नं तत्र द्वावपि वर्गों |* नीत्वा उपशमयतः। अथ लज्जादिना स्वस्वगुरोर्न निवेदितमेकतरश्च पक्षो निर्गतस्तत आहआसन्नेत्यादि, यद्यासन्नं गतोऽपान्तराले च निर्भयं ततः स आनाय्यते, अथ सापायं तर्हि तासां गणधर आगच्छति, आगत्य क्षमणं करोति। अथ दूरे गतस्तर्हि वृषभाणां प्रेषणं कर्त्तव्यं, ततो वृषभाः समेत्य ताः संयती: क्षमयन्ति। अथ द्वितीयपक्षो नोपशान्तस्ततः पुनरावृत्तौ जातायां पूर्वोक्तकारणैस्तदेव प्रागुक्तं द्वितीयं पदमवसातव्यं, यत्र मिलन्ति तत्रैव
सूत्र १३ क्षमयन्ति। अमिलने गुरूणामन्तिके इति ॥ २९९१ ।।
गाथा
२९९०-२९९५ एतदेव मूलतः सविस्तरं विभावयिषुरिदमाह
व्यतिकृष्ट
काले चेइयघरं नियत्ता, जत्थुप्पन्नं च तत्थ विझवणं ।
स्वाध्याय
निषेधः लज्जभया व असिढे, दुवेगतर निग्गम इमं तु ॥ २९९२॥
१२२४ (B) स्वस्वगुरुनिवेदने कृते तौ द्वावपि गुरू संयतीवर्गद्वयमपि चैत्यगृहं नीत्वा, अथवा |
For Private And Personal Use Only