________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२२१ (ATM
सम्प्रति यदुक्तं 'बिइयपदमिति' तद्व्याख्यानार्थमाहबिइयपदे वतिगिटे, वितोसविज्जा उवट्ठिते बहुसो । बितिओ जइ न उवसमे, गतो य सो अन्नदेसं तु ॥ २९७९॥
द्वितीयपदे व्यतिकृष्टान्यपि प्राभृतानि वितोषयेत् उपशमयेत्, कथम्? इत्याह-येन सहाधिकरणं बहुशो बहून वारान् कृतं तस्योपस्थितस्तं क्षमयति स च क्षाम्यमाणो द्वितीयो नोपशाम्यति अनुपशान्तश्च स गतोऽन्य देशम् ॥ २९७९ ॥
कालेण व उवसंतो, वजिजंतो वि अन्नमन्नेहिं । खीरादिसलद्धीण व, देवयगेलनपुट्ठो वा ॥ २९८०॥ तस्यान्यं देशं गतस्य बहुना कालेन गतेन तस्य कषायाः प्रतनवोऽभवन्, तत उपशान्तः। अथवा अन्योन्यैः साधुभिः कृताधिकरण एष इति स्थाने स्थाने विवर्ण्यमान एवं स्वचेतसि स कथयति यथा 'कषायदोषेणाहं स्थाने स्थाने विवर्जे, तस्मादलं कषायैरिति' पुनरावृत्तिः । अथवा क्षीरादिसलब्धीनां क्षीराश्रवादिसलब्धीनामुपदेशतः शममुपगतवान्, देवतया शिक्षितो यदि वा ग्लानत्वेन स्पष्टस्ततः चिन्तयति-'यदि कथमपि साधिकरणो म्रियेऽहं ततो
गाथा
२९७६-२९८२ कलहशमन
विधिः
१२२१ (A)
For Private And Personal Use Only