________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम उद्देशकः
१२२० (B)
तं जत्तिएहिं दिलु, तत्तियमित्ताण मेलणं काउं । गिहियाण व साहूण व, पुरतोच्चिय दो वि खामेति ॥ २९७७॥
तत् अधिकरणमुत्पन्नं यावद्भिर्गृहस्थैः संयतैर्वा दृष्टं तावन्मात्राणां गृहस्थानां साधूनां वा मीलनं कृत्वा तेषां पुरतो द्वावपि परस्परं क्षमयतः। कुलादिसमवाये यद्युत्पन्नं ततः कुलादिसमवायं कृत्वा क्षमयतः ॥ २९७७॥ किं कारणं यावन्मात्रैर्गुहिभिः संयतैर्वा दृष्टं तावतां मीलनं कृत्वा परस्परं क्षमयत:?
तत्राहणवणीयतुल्लहियया, साहू एवं गिहिणो उ नाहिति ।
गाथा न य दंडभया साहू, काहिंती तत्थ वोसमणं ॥ २९७८ ॥
२९७६-२९८२
कलहशमन'नवनीततुल्यहृदया: साधव' एवं गृहिण: तुशब्दादभिनवशैक्षादयश्च ज्ञास्यन्ति। न :
विधिः च दण्डभयात् साधवस्तत्राधिकरणे समुत्पन्ने व्युपशमनं करिष्यन्ति किन्तु कर्मक्षपणाय | एवं च ज्ञास्यन्ति। एवंरूपा च प्रतिपत्तिः शुभोदयपरम्पराहेतुः, अतः तावतां मीलनं कृत्वा
१२२० (B) परस्परं तौ क्षमयतः ॥ २९७८ ।।
For Private And Personal Use Only