SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२२० (B) तं जत्तिएहिं दिलु, तत्तियमित्ताण मेलणं काउं । गिहियाण व साहूण व, पुरतोच्चिय दो वि खामेति ॥ २९७७॥ तत् अधिकरणमुत्पन्नं यावद्भिर्गृहस्थैः संयतैर्वा दृष्टं तावन्मात्राणां गृहस्थानां साधूनां वा मीलनं कृत्वा तेषां पुरतो द्वावपि परस्परं क्षमयतः। कुलादिसमवाये यद्युत्पन्नं ततः कुलादिसमवायं कृत्वा क्षमयतः ॥ २९७७॥ किं कारणं यावन्मात्रैर्गुहिभिः संयतैर्वा दृष्टं तावतां मीलनं कृत्वा परस्परं क्षमयत:? तत्राहणवणीयतुल्लहियया, साहू एवं गिहिणो उ नाहिति । गाथा न य दंडभया साहू, काहिंती तत्थ वोसमणं ॥ २९७८ ॥ २९७६-२९८२ कलहशमन'नवनीततुल्यहृदया: साधव' एवं गृहिण: तुशब्दादभिनवशैक्षादयश्च ज्ञास्यन्ति। न : विधिः च दण्डभयात् साधवस्तत्राधिकरणे समुत्पन्ने व्युपशमनं करिष्यन्ति किन्तु कर्मक्षपणाय | एवं च ज्ञास्यन्ति। एवंरूपा च प्रतिपत्तिः शुभोदयपरम्पराहेतुः, अतः तावतां मीलनं कृत्वा १२२० (B) परस्परं तौ क्षमयतः ॥ २९७८ ।। For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy