________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
नाऽऽराधको भवामि तस्मात् तं गत्वोपशामयामि'॥ २९८०॥
एवं जातपुनरावृत्तिना यत् कर्त्तव्यं तदाहगंतुं खामेयव्वो, अहव न गच्छेजिमेहि दोसेहिं । नीयल्लग उवसग्गो, तहियं तस्स होज्जत्तं ॥ २९८१।।
तेन जातपुनरावृत्तिना यत्रोत्पन्नमधिकरणं तत्र गत्वा स क्षमयितव्यः। अथवा एतैर्वक्ष्यमाणैर्दोषैस्तत्र न गच्छेत् यत्रोत्पन्नमधिकरणम्, कैर्दोषैरित्यत आह-निजका स्वजनास्तस्य तत्र विद्यन्ते, ततस्तत्र गतस्य तैरुपसर्गः क्रियते ॥ २९८१ ।।
१२२१ (B)
तथासो गामो उछितो होजा, अंतरा वावि जणवतो । निण्हवगणं गतो वा, न तरइ अहवा वि पडिचरती ॥ २९८२॥
गाथा २९७६-२९८२ कलहशमन
विधिः
१२२१ (B)
१. अत्र २९८२ गाथायां पूर्वार्धे अनुष्टप् उत्तरार्धे आर्याच्छंदः इति ला. टिप्पणे॥
For Private And Personal Use Only