SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः . १२१९ (A) कथं तं भाषते ? इत्याहगणस्स गणिणो चेव, तुमम्मि निग्गते तया । अद्धिती महती आसी, सो विवक्खो य तज्जितो ॥ २९७२॥ तदा तस्मिन् काले त्वयि अधिकरणं कृत्वा निर्गते समस्तस्यापि गणस्य गणिनश्चाऽऽचार्यस्य महती अधृतिरासीत् । येन च सह तवाधिकरणमभूत् सोऽपि विपक्षो गणिना गणेन च तर्जितः ॥ २९७२ ॥ गणेण गणिना चेवं, सारिजतमझंपिए । ताहे अन्नावदेसेण, विवेगो से विहिज्जइ ॥ २९७३॥ एवमुक्त्वानन्तरं तत्रत्येन गणेन गणिना च सम्यक् सारणीयः शिक्षणीयो येन स्वदोषं प्रतिपद्य तत्र गत्वा विपक्षं क्षमयति। अथ स तथा सार्यमाणोऽझंपितो नोपशमं नीतो दुःस्वभावत्वात्, ततोऽन्यापदेशेन से तस्य विवेको विधीयते ॥ २९७३ ॥ गाथा २९६८-२९७५ कलहोपशमनविधिः १२१९ (A) १. सारिजं तो स झंपिए ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy