________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशकः १०५० (B)
कडुहंडपोट्टलीए, गलबद्धाए उ छगलओ तत्थ । सूवेण य सो वहितो, थक्के आतो त्ति नाऊणं ॥२४३४॥ यथा राज्ञः सूपस्य सूपकारस्य मांसं मार्जारेणाक्षिप्तं नीतं ततः स सूपकारो भीतो"* अईनो जातो मांसं मृगयते, तस्मिंश्च मृगयमाणे तत्र महानसे अयमतर्कितः कटुभाण्डपोट्टलिकया गलबद्धया युक्तश्छाग आयातः, स तत्रायातः सन् सूपेन सूपकारेण मारितः, थक्के प्रस्तावे आयातः इति ज्ञात्वा एष दृष्टान्तः ॥२४३३ ॥२४३४॥
साम्प्रतमुपनयमाहएवं अद्दण्णाइं ताइं, मग्गंति तं समंतेण । सो य तहिं संपत्तो, ववरोवितो संजमा तेहिं ॥२४३५ ॥ दारं १।।
एवं सूपकार इव तस्य साधो र्ये स्वजनास्तेषां सेनापतिर्मृतस्ततः तानि स्वजनरूपाणि मानुषाणि अद्दण्णाई इति अवसन्ना तं श्रमणीभूतं सेनापतिभ्रातरमात्मीयं समन्ततो मृगयन्ते, स च मुग्यमाणस्तत्रैव सम्प्राप्तस्ततस्तं समुपस्थिताः स्वजना 'वयं परिभता भविष्यामो न
गाथा. २४३२-२४४० निष्कारणे ज्ञातविधिगमने दोषाः
१०५० (B)
For Private And Personal Use Only