________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१०५० (A)
܀܀
܀܀܀܀܀
www. kobatirth.org
दुर्लभलाभाः खलु श्रमणाः, तथा महता स्नेहेनास्माकं वन्दापनाय नीता निर्गतास्ततश्चिरादागतस्य आत्मस्वजनस्य तस्य प्राघूर्णकत्वकरणायोद्गमदोषमाधाकर्मादिकमेकतरं कुर्यात्
॥२४३१ ॥
इति संजमम्मि एसा, विराहणा होइमा उ आयाए । छगलग१ सेणावति, कलुणर रयणथाले३ य एमादी ॥२४३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति एवममुना प्रकारेण एषा अन्तरोदिता संयमे विराधना भवति । आत्मनि विराधना पुनरियं वक्ष्यमाणा छागदृष्टान्तेन सेनापतौ मृते समागते करुणरोदने रत्नस्थाले रत्नभृते स्थाले ढौकिते एवमादौ ॥ २४३२ ॥
तत्र यथा छागदृष्टान्तेनाभिसमीहिते सेनापतौ मृते तस्मिन्नागते आत्मविराधना भवति 10 तथा भावयति
जह रन्नो सूयस्सा, मंसं मज्जारएण अक्खित्तं ।
सो अद्दण्णो मंसं, मग्गइ इणमो य तत्थातो ॥२४३३ ॥
For Private And Personal Use Only
गाथा. |२४३२-२४४० निष्कारणे ज्ञातविधिगमने दोषाः
१०५० (A)