________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
M/15
श्री व्यवहारसूत्रम् षष्ठ
उद्देशकः
१०४९ (B)
विधिशब्दो भेदवाची व्याख्यातः ॥२४२९ ।।
अधुना नियुक्तिविस्तर:नायविहिगमण लहुगा, आणाइ विराह संजमायाए । संजमविराहणा खलु, उग्गमदोसो तहिं होजा ॥ २४३०॥ निष्कारणे विधिनापि ज्ञातविधौ गन्तुं न कल्पते, यदि विधिनाऽपि निष्कारणे ज्ञातविधौ गमनं करोति, तर्हि प्रायश्चित्तं चत्वारो लघुकाः। तथा आज्ञादयो दोषास्तथा संयमे आत्मनि - च विराधना, तत्र संयमविराधना यतस्तत्र खलु निश्चितमुद्गमदोषा आधाकर्मादयो भवेयुः ॥२४३०॥
कथमुद्गमदोषा भवेयुरत आहदुल्लभलाभा समणा, नीया नेहेण आहकम्मादी । चिरआगयस्स कुज्जा, उग्गमदोसं तु एयगरं ॥२४३१॥
सूत्र १
गाथा २४२७-२४३१ ज्ञातविधि
गमनसामाचारी
१०४९ (B)
For Private And Personal Use Only