SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२१२ (B) | xx स्तेनैर्वा शरीरापहारिभिरुपध्यपहारिभिर्वा सा पथि गच्छन्ती हियेत। तथा स्वच्छन्दमुत्थानं स्वच्छन्दगमनमित्यादयश्चैते दोषा एकाकिन्या भवन्ति। किं वा स्वच्छन्दा सती सा न प्राप्नुयात्? सर्वदुःखस्थानमाप्नुयादित्यर्थः ॥ २९४७ ॥ सम्प्रति भवविकृष्टे दोषानाहगोरवभयममकारा, अवि दूरत्थे वि होति जीवंते । को दाणि समुग्घातस्स कुणइ न य तेण जं किच्चं ॥ २९४८ ॥ अपि दरस्थेऽपि जीवति सति तद्विषये गौरव-भय-ममीकारा भवन्ति भूयस्तन्मिलना- दिप्रत्याशासम्भवाद् । इदानीं पुनस्तस्य समुद्घातस्य को गौरवं भयं ममीकारं वा करोति? नैव कश्चित् यत् यस्मात् न च नैव तेन कृत्यं प्रयोजनं मृतत्वेन सर्वप्रयोजनातीतत्वात् ॥२९४८ ॥ कोसलवजा ते च्चिय, दोसा सविसेस भवविगिट्टम्मि । दुविहं पी वितिगिटुं, तम्हा उ न उद्दिसेज्जाहि ॥ २९४९॥ गाथा . २०४-२००२ विकृष्टे दिग्बन्धे दोषाः H १२१२ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy