SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२१० (B) भवन्त्येवेति भावः । सूरिराह- ते दोषास्तेषां भवेयुर्वा न वा, कोशलके पुनर्नियमाद् भवन्ति, देशविशेषजन्मनोऽपि गुणदोषहे तुत्वात्। ततः कोशलोपादानम्। एतैः पुनर्वक्ष्यमाणैः कारणैस्तानपि शेषदेशोत्पन्नान् क्षेत्रविकृष्टान् नोद्दिशेत् ॥ २९४० ॥ अन्यच्चअन्नं उद्दिसिऊणं, निक्खंता वा सरागधम्मम्मि । अण्णोण्णम्मि ममत्तं, न हु वग्गाणं पि संभवंति ॥ २९४१॥ वाशब्दो दूषणान्तरसमुच्चये, यद्यल्पकालभाविनि सरागधर्मे अन्यमाचार्यमुद्दिश्य | निष्क्रान्ता परमन्योन्यस्मिन् परस्परस्मिन् यत् ममत्वं तत् व्यग्राणामपि व्यग्रचित्तानामपि न तु नैव भवति किन्त्वेकचित्तानामुपजायते, सा चैकचित्तता अत्र नास्ति ॥ २९४१ ॥ तथा चाहसुचिरं सारिया गच्छिहित्ति ममया न याति गच्छस्स । सीयंतचोयणासु य, परिभूया मि त्ति मन्नेज्जा ॥ २९४२ ॥ गाथा २९३९-२९४५ क्षेत्रविकृष्टे दोषाः १२१० (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy