________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
सप्तम उद्देशकः
१२०९ (A)
व्याख्या- न कल्पते निर्ग्रन्थीनां व्यतिकृष्टामतिशयेन क्षेत्रतो भवतश्च व्यतिकृष्टां दिशमनुदिशं वा उद्देष्टुमनुज्ञातुं नापि स्वयं धारयितुम् । तथा कल्पते निर्ग्रन्थानां क्षेत्रतो भवतश्च व्यतिकृष्टां दिशमनुदिशं वा उद्देष्टुं वा स्वयं धारयितुं वा इत्येष सूत्रद्वयाक्षरार्थः॥
सम्प्रति भाष्यम्दुविहं पि य वितिगिटुं, निग्गंथीणुद्दिसति चउगुरुगा । आणाइणो य दोसा, दिटुंतो होइ कोसलए ॥ २९३५॥ द्विविधामपि विकृष्टां क्षेत्रविकृष्टां भवविकृष्टां चेत्यर्थः । यो निर्ग्रन्थीनां दिशमुद्दिशति :
सूत्र ९-१० तस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः। तत्र क्षेत्रविकृष्टां दिशमुद्दिशतो ये दोषास्तत्र कोशलको भवति दृष्टान्तः ॥२९३५ ।।
व्यतिकृष्टदितमेव भावयति
गुद्देशे दोषाः उवसामिया जयंतेण कोसलेणं गते य सा तम्मि ।
१२०९ (A) तं चेव ववदिसंती, निक्खंता अन्नगच्छम्मि ॥ २९३६॥
गाथा २९३२-२९३८
For Private And Personal Use Only