SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२०९ (A) व्याख्या- न कल्पते निर्ग्रन्थीनां व्यतिकृष्टामतिशयेन क्षेत्रतो भवतश्च व्यतिकृष्टां दिशमनुदिशं वा उद्देष्टुमनुज्ञातुं नापि स्वयं धारयितुम् । तथा कल्पते निर्ग्रन्थानां क्षेत्रतो भवतश्च व्यतिकृष्टां दिशमनुदिशं वा उद्देष्टुं वा स्वयं धारयितुं वा इत्येष सूत्रद्वयाक्षरार्थः॥ सम्प्रति भाष्यम्दुविहं पि य वितिगिटुं, निग्गंथीणुद्दिसति चउगुरुगा । आणाइणो य दोसा, दिटुंतो होइ कोसलए ॥ २९३५॥ द्विविधामपि विकृष्टां क्षेत्रविकृष्टां भवविकृष्टां चेत्यर्थः । यो निर्ग्रन्थीनां दिशमुद्दिशति : सूत्र ९-१० तस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः। तत्र क्षेत्रविकृष्टां दिशमुद्दिशतो ये दोषास्तत्र कोशलको भवति दृष्टान्तः ॥२९३५ ।। व्यतिकृष्टदितमेव भावयति गुद्देशे दोषाः उवसामिया जयंतेण कोसलेणं गते य सा तम्मि । १२०९ (A) तं चेव ववदिसंती, निक्खंता अन्नगच्छम्मि ॥ २९३६॥ गाथा २९३२-२९३८ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy