________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
१२०८ (A)
आयरिय उवज्झाओ, तइया य पवत्तिणी उ समणीणं । अन्नेसिं अट्ठाए, त्ति होइ एएसि तिण्हं पि ॥ २९३२ ॥
श्रमणीनामाचार्य उपाध्यायस्तृतीया च प्रवर्तिनी भवति। श्रमणानां त्वाचार्योपाध्यायौ । ततोऽन्येषामायेति यदुक्तम् सूत्रद्वयेऽपि तस्यायमर्थो भवति- यथायोगमेतेषां त्रयाणामर्थाय संयती त्रयाणामर्थाय। संयतस्तु द्वयोरायेत्यर्थः । एतेन 'अन्नेसिं अट्ठाए' इति सूत्रद्वयमपि व्याख्यातम् ॥ २९३२॥ ___ सूत्रम्- नो कप्पइ निग्गंथीणं विइकिट्ठियं दिसं वा अणुदिसं वा उद्दिसित्तए वा || सूत्र ९-१० धारेत्तए वा ॥ ९॥
गाथा ।
७२९३२-२९३८ कप्पइ निग्गंथाणं विइकिट्ठियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा | व्यतिकृष्टदि
| गुद्देशे दोषाः ॥१०॥
१२०८ (A) __ 'नो कप्पइ निग्गंथीणं वितिगिट्टियं दिसमित्यादि, अस्य सम्बन्धप्रतिपादनार्थमाह
For Private And Personal Use Only