________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम
उद्देशकः १२०७ (B)
कप्पइ निग्गंथीणं निग्गंथं अण्णेसिं अट्ठाए पव्वावेत्तए वा जाव संभुंजित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए॥८॥
'नो कप्पइ निग्गंथीणं निग्गंथं अप्पणो अट्ठाए पव्वावित्तए' इत्यादिसूत्रद्वयम् अस्याऽक्षरगमनिका प्राग्वद् । अत्र भाष्यकार: प्राह- एमेवेत्यादि गाथापश्चार्द्धम्, एवमेव अनेनैव प्रकारेण संयतीनामपि संयतं प्रव्राजयतीनां सर्वं निरवशेषं वक्तव्यम्। नवरं लिङ्गकरणे द्वितीयपदं मुक्त्वा लिङ्गकरणे द्वितीयपदमधिकमत्राऽसेवनीयमिति ॥ २९३०॥ एतदेव दर्शयति
सूत्र ७-८
गाथा उद्रुतनिवेसंते, सतिकरणादी य लज्जनासो य ।
२९२६-२९३१
निग्रन्थतम्हा उ सकडिपढें, गाहिंति तयं दुविहसिक्खं ॥ २९३१॥
निर्गन्थ्योः अग्रपूरकमात्रकरणे उत्तिष्ठति निविशति सकृत्करणादौ च यस्मात् लज्जानाशो भवति || दिशः तस्मात्तकं संयतं द्विविधामपि शिक्षा ग्राहयन्ति सकटीपट्टकं कटीपट्टकपरिधानोपेतं सन्तम् || सामाचारी ॥ २९३१ ॥
१२०७ (B) १. कं सन्तं कटी मु.पु. प्रे. ॥
For Private And Personal Use Only