SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२०७ (A) संयतीलिङ्गकरणेन संयतीनेपथ्यपरिधापनेन निवसनस्य दर्शनं कर्त्तव्यम् । तथा भिक्षाग्रहणं भिक्षाटनसामाचारी कथयति, वदति च 'यावदाचार्यसमीपं न व्रजामि तावदहं ते तव तिस्रो दिशः। अहमेव तवाऽऽचार्योऽहमेवोपाध्यायोऽहमेव च प्रवर्तिनीति । आचार्यपादमूलं गतानां त्वाचार्याः प्रमाणम्' ॥ २९२९ ॥ नयनविधिमाहमाऊए एक्कियाए, संबंधी इत्थिपुरिससत्थे य । एमेव संजतीण वि, लिंगकरण मोत्तु बिइयपदं ॥ २९३०॥ एकस्या मातुः, उपलक्षणमेतत्, भगिन्या वा नयनं नालसम्बन्धिना स्त्रीसार्थेन समम्, तदभावे नालसम्बन्धिना पुरुषसार्थेन, तस्याऽप्यभावेऽन्येन भद्रकेन सार्थेन सह, गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात्।। ___ सूत्रम्- नो कप्पइ निग्गंथीणं निग्गंथं अप्पणो अट्ठाए पव्वावेत्तए वा जाव संभुजित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा॥७॥ सूत्र ७-८ गाथा २९२६-२९३१ निग्रन्थनिर्गन्थ्योः दिशः सामाचारी १२०७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy