________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२०७ (A)
संयतीलिङ्गकरणेन संयतीनेपथ्यपरिधापनेन निवसनस्य दर्शनं कर्त्तव्यम् । तथा भिक्षाग्रहणं भिक्षाटनसामाचारी कथयति, वदति च 'यावदाचार्यसमीपं न व्रजामि तावदहं ते तव तिस्रो दिशः। अहमेव तवाऽऽचार्योऽहमेवोपाध्यायोऽहमेव च प्रवर्तिनीति । आचार्यपादमूलं गतानां त्वाचार्याः प्रमाणम्' ॥ २९२९ ॥
नयनविधिमाहमाऊए एक्कियाए, संबंधी इत्थिपुरिससत्थे य । एमेव संजतीण वि, लिंगकरण मोत्तु बिइयपदं ॥ २९३०॥
एकस्या मातुः, उपलक्षणमेतत्, भगिन्या वा नयनं नालसम्बन्धिना स्त्रीसार्थेन समम्, तदभावे नालसम्बन्धिना पुरुषसार्थेन, तस्याऽप्यभावेऽन्येन भद्रकेन सार्थेन सह, गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात्।। ___ सूत्रम्- नो कप्पइ निग्गंथीणं निग्गंथं अप्पणो अट्ठाए पव्वावेत्तए वा जाव संभुजित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा॥७॥
सूत्र ७-८
गाथा २९२६-२९३१
निग्रन्थनिर्गन्थ्योः
दिशः
सामाचारी
१२०७ (A)
For Private And Personal Use Only