SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः २०६ (B) सम्प्रति कायानां दर्शनमाहआलिहण सिंच तावण, वीयण दंतधुवणादिकजेसु । कायाण अणुवभोगो, फासुयभोगो परिमितो य ॥ २९२८॥ पृथिव्याः काष्ठादिना आलिखनम्, उदकेन सेचनम्, अग्निना तापनं, वायोर्व्यजनम् दन्तप्रक्षालनम्, इत्यादिकार्येषु कायानामनुपभोगः। यदि पुनः कायैः प्रयोजनमुपजायते तदा प्रासुकेन परिभोगः कर्त्तव्यः, सोऽपि च परिमित इति ॥२९२८ ॥ सम्प्रति दीक्षादिद्वारप्रतिपादनार्थमाहअब्भुवगयाए लोओ, कप्पट्ठगलिंगकरणदावणया । भिक्खग्गहण कहेति, वदति चऽहं ते दिसा तिण्णि ॥ २९२९॥ पूर्वोक्तं सर्वं यद्यभ्युपगतवती भवति तदा तस्या अभ्युपगताया अभ्युपगतवत्या लोचः कर्तव्यः । यदा तु निवसनविधिरुपदेष्टमपक्रान्तो भवति तदा कल्पस्थकस्य बालकस्य सूत्र ७-८ गाथा २९२६-२९३१ निग्रन्थनिर्गन्थ्योः दिशः सामाचारी १२०६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy