SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् सप्तम उद्देशकः १२०४ (B)| 'एवम् आर्ये! त्वमपि परिधापनं कुर्याः ।' तथा भिक्षाटनसामाचारी सङ्क्षपेण कथयति। तत इत्वरदिक्करणं 'यावदाचार्यसकाशं न व्रजामि तावदहमेव ते आचार्योऽहमेव च प्रवर्तिनी।। आचार्यसमीपं गतानां त्वाचार्या ज्ञातारः।' ततो वक्ष्यमाणविधिना गुरुसमीपे नयनम्। एष नियुक्तिगाथासमासार्थः ।। २९२१॥ साम्प्रतमेनामेव विवरीषुर्भाष्यकारः प्रथमतस्तस्या द्रव्यादिभिस्तुलनामाहपेज्जादि पायरासा, सयणासणवत्थपाउरण दव्वे । दोसीण दुब्बलाणि य, सयणादि असक्कया एण्हिं ॥ २९२२॥ गृहस्थावस्थायां प्रातराशा प्रथमालिका पेयादिरूपा, पेया प्रतीता, आदिशब्दान्मण्डक- मोदकादिपरिग्रहः। तथा शयनाऽऽसनवस्त्राणि शोभनानि प्रावरणानि च कालोचितान्यासीरन इदानीं तु व्रतप्रतिपन्ने प्रथमालिकायां भक्तं दोसीणमिति पर्युषितं भविष्यति, दुर्बलानि च शयनादीनि शयना-ऽऽसन-वस्त्राणि प्रावरणानि च, एतस्य च कर्तुमशक्यता। इयं द्रव्ये द्रव्यविषया प्रतिपृच्छा ॥२९२२ ॥ गाथा .. दीक्ष * द्रव्यादितुलना १२०४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy