________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२०३ (B)
܀܀܀܀܀
www. kobatirth.org
यो नाम सलब्धिक आर्यिकाणां परिपालने च समर्थः । तस्य मात्रादिका व्रतग्रहणार्थमुपस्थिताः । स यद्यभ्युद्यतविहारं मरणं वा प्रतिपत्तुकामस्तर्हि यदि तस्याचार्योऽन्यो वा स्वगणसत्कः परिपालने समर्थः तदा ताः प्रव्राज्य तस्य समर्पयति, समर्प्य चाभ्युद्यतविहारं मरणं वा प्रतिपद्यते । अथ नास्त्याचार्यः स्वगणसत्को वा तासां परिपालकस्तदा अन्यस्मिन् गणधारणसमर्थेऽविद्यमाने योऽभ्युद्यतमेकतरं विहारं मरणं वा प्रतिपत्तुकामः प्रव्राजयति तस्य प्रायश्चित्तं चत्वारो गुरुकाः ॥ २९१९ ॥
जो वि य अलद्धिजुत्तो, पव्वावेंतस्स होति गुरुगाओ । तम्हा उ जो समत्थो, सो पव्वावेइ ताओ उ ॥ २९२० ॥
Acharya Shri Kailassagarsuri Gyanmandir
योऽप्यलब्धियुक्तो न तत्प्रायोग्याहाराद्युत्पादयितुमीशस्तस्यापि प्रव्राजयतो भवन्ति चत्वारो गुरुकाः प्रायश्चित्तम् । यत एवमसमर्थतायां प्रायश्चित्तं तस्मात् यः समर्थः मात्रादिका: स्त्रीः प्रव्राजयति ॥ २९२० ॥
एवं तुलेऊणऽप्पं, सा वि तुलिज्जइ उ दव्वमादीहिं ।
कायाण दायणं दिक्ख सिक्ख इतरदिसा नयणं ॥ २९२९ ॥
For Private And Personal Use Only
܀܀܀
गाथा
|२९१६-२९२१
स्वजन
प्रव्राजने
तुलनादिः
१२०३ (B)