________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१२०३ (A)
गिम्हाइ काले पाणग, निसिगमणादिसु वा वि जइ सत्तो । भावे कोहाइजओ, गाहण नाणे य चरणे य ॥ २९१८॥
काले ग्रीष्मादौ यदि पानकमुत्पादयितुमीशः, उपलक्षणमेतत्, शीतकाले वर्षाकाले च प्रायोग्यं तत् सम्पादयितुं शक्तः, [निशि रात्रौ, आदिग्रहणाद् मध्याह्नपरिग्रहः, गमनादिषु यदि शक्तः] भावे यदि क्रोधादिजयः कर्तुं शक्यते, ज्ञाने चरणे च तस्या ग्राहणे समर्थः, तदा यावदाचार्यमूलं प्रवर्तिनीमूलं च न प्राप्नोति तावदेतया चतुर्विधया तुलनयाऽऽत्मानं तोलयित्वा यद्यात्मनः समर्थता गम्यते तदा प्रव्राजयति यावत्कथासमर्थो वा प्रव्राजयति। अत्रेयं मार्गणा-यावत्कथं पालयितुं समर्थः स नियमात् प्रव्राजयति, इतरस्मिंस्तु भजना। तथाहि- यो यावत्कथं परिपालयितुमसमर्थस्तस्य यद्याचार्य: सलब्धिक: परिपालने समर्थोऽन्यो वा स्वगणसत्कः परिपालयितुं क्षमस्ततः प्रव्राज्य तस्य समर्पयति। अथाचार्योऽन्यो वा | स्वगणसत्कस्तां परिपालयितुमसमर्थस्तदा न प्रव्राजयति । इयमितरस्मिन् भजना ॥२९१८ ॥
अब्भुजमेगयरं, पडिवज्जिउकामे जो उ पव्वावे । गुरुगा अविजमाणे, अन्ने गणधारणसमत्थे ॥ २९१९॥
गाथा २९१६-२९२१
स्वजनप्रव्राजने तुलनादिः
१२०३ (A)
For Private And Personal Use Only