SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देश : १२०२ (B) www. kobatirth.org एतदेवाह - असिवादिकारणगतो, वोच्छिन्नमडंबसंजतीरहिते । कहियाकहिय उवट्ठिय, असंकइत्थी इमा जयणा ॥ २९१६ ॥ अशिवादिभिः कारणैरेकाकी, व्यवच्छिन्ना ग्रामनगरादयो दिक्षु विदिक्षु च यस्मात् तस्मिन् व्यवच्छिन्ने, संयतीरहिते मडम्बे गतः । तत्र च धर्मे कथिते अकथिते वा मात्रादयो व्रतग्रहणार्थमुपस्थिताः। तासु अशङ्कासु अशङ्कनीयास्वियं वक्ष्यमाणा यतना ॥ २९१६॥ तामेवाह आहारादुप्पायण, दव्वे समुई च जाणते तीसे । जड़ तरति गंतु खेत्ते, आहारादीणि अद्धाणे ॥ २९१७॥ Acharya Shri Kailassagarsuri Gyanmandir द्रव्ये द्रव्यतो यद्याहारादीनाम्, आदिशब्दादुपध्यादिपरिग्रहः, उत्पादने समर्थः । समुई नाम स्वभावः, तां च तस्या जानाति, यथा- प्रथमालिकां विना न शक्नोति, चतुर्थरसकादिकं च पानीयं पातुं न शक्नोति, ततस्तद्योग्यं पानं प्रथमालिकां चोत्पादयितुं क्षमः । तथा क्षेत्रो यदि पथि पादाभ्यां गन्तुं तरति, अध्वनि चाहारादिकमुत्पादयितुम् ॥ २९१७ ॥ For Private And Personal Use Only ܀܀܀܀ गाथा |२९१६-२९२१ स्वजनप्रव्राजने तुलनादिः १२०२ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy