________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२०१ (A)
एतदेव सविशेषमाहहरति त्ती संकाए, लहुगा गुरुगा य होंति नीसके । मेहुणसंके गुरुगा, निसंकिए होइ मूलं तु ॥ २९१२॥
अथ प्रव्रज्यादानव्याजेन हरतीति शङ्कायां प्रायश्चित्तं चत्वारो लघुकाः, निःशङ्के हरणे : नूनमेष निश्चितं हरिष्यतीत्येवं निश्चये भवन्ति चत्वारो गुरुकाः, तथा मैथुनशङ्कायां चत्वारो गुरुकाः, निःशङ्किते मैथुने भवति मूलम् ॥ २९१२ ॥
अमुमेवार्थं सूत्रकृताङ्गाऽऽलापकेन संवादयतिअवि धूवगादि वासो, पडिसिद्धो तह य वासम सइगाहिं वि ।
२९१०-२९१५ वीसत्थादिदोसा, वि जदा एवं तु पुव्वुत्ता ॥ २९१३॥ पूर्वं सूत्रकृताङ्गे एवोक्ता अभिहिता, पूर्वोक्ता ॥ २९१३ ।।
गाथा
प्रवाजने हेतवः
४१२०१ (A)
१. ला.। वासमसमिही वा - पु. प्रे. । वाससतिहि वी -सं.॥
For Private And Personal Use Only