SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२०१ (A) एतदेव सविशेषमाहहरति त्ती संकाए, लहुगा गुरुगा य होंति नीसके । मेहुणसंके गुरुगा, निसंकिए होइ मूलं तु ॥ २९१२॥ अथ प्रव्रज्यादानव्याजेन हरतीति शङ्कायां प्रायश्चित्तं चत्वारो लघुकाः, निःशङ्के हरणे : नूनमेष निश्चितं हरिष्यतीत्येवं निश्चये भवन्ति चत्वारो गुरुकाः, तथा मैथुनशङ्कायां चत्वारो गुरुकाः, निःशङ्किते मैथुने भवति मूलम् ॥ २९१२ ॥ अमुमेवार्थं सूत्रकृताङ्गाऽऽलापकेन संवादयतिअवि धूवगादि वासो, पडिसिद्धो तह य वासम सइगाहिं वि । २९१०-२९१५ वीसत्थादिदोसा, वि जदा एवं तु पुव्वुत्ता ॥ २९१३॥ पूर्वं सूत्रकृताङ्गे एवोक्ता अभिहिता, पूर्वोक्ता ॥ २९१३ ।। गाथा प्रवाजने हेतवः ४१२०१ (A) १. ला.। वासमसमिही वा - पु. प्रे. । वाससतिहि वी -सं.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy