________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
व्यवहारसूत्रम् सप्तम उद्देशकः ११९९ (B)
प्रत्येकं भूतार्थं तुलयित्वा सम्यग् विज्ञाय तत एकत्र मिलित्वा तयोर्द्वयोरपि संयतीवर्गयोर्गुणदोषान् परीक्ष्य सूत्रनिर्देश: कर्त्तव्यः। स चायं-यदि नानुतपति ततस्तत्रैव यत्र मिलिताः संयतीनां परोक्षं सम्भोगं विसम्भोगं कुर्वन्ति। प्रत्यक्षं संयतीनां विसम्भोगकरणे तुच्छतया कलहभावात् ॥ २९०८ ॥
सूत्रम्- नो कप्पइ निग्गंथाणं निग्गंथिं अप्पणो अट्ठाए पव्वावेत्तए वा, मुंडावेत्तए वा, सेहावेत्तए वा, उवट्ठावेत्तए वा, संवसित्तए वा, संभुंजित्तए वा, तीसे इत्तरियं दिसं वा, अणुदिसं वा, उद्दिसित्तए वा धारेत्तए वा ॥५॥
कप्पइ निग्गंथाणं निग्गंथिं अन्नेसिं अट्ठाए पव्वावेत्तए वा जाव संभंजित्तए वा, तीसे 3 सूत्र ५-६ इत्तरियं दिसं वा, अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा॥६॥
४२९०४-२९०९ ‘नो कप्पइ निग्गंथाणं निग्गंथिं अप्पणो अट्ठाए' इत्यादि सूत्रम्, अस्य सम्बन्धमाह
स्वार्थाय
प्रव्रज्यानिषेधः संभोगम्मि पवत्ते, इमा वि संभुंजते उवट्ठविउं ।
११९९ (B) सीसायरियत्ते वा, पगते दिक्खंति दिक्खेया (अन्नट्ठा) ॥ २९०९॥
गाथा
For Private And Personal Use Only