________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम् सप्तम उद्देशकः १९९ (A)
1
तासां तिसृणामपि स्वयं पृच्छने भण्डनदोषा भवन्ति ये भणिताः पूर्वं कल्पाध्ययने प्रथमोद्देशके वगडासूत्रे, ते च इमे-तासां स्वयं प्रच्छने त्रिषु स्थानेषु भण्डनम्। तानि च त्रीणि स्थानान्यमूनि-आत्मनो द्वौ गच्छौ संयतवर्ग: संयतीवर्गश्च, तृतीयोऽन्याचार्यसत्काः संयता: संयत्यश्च एष एको वर्गो गण्यते। भण्डनं पुनरेवं जायते-ताः संयत्यः परकीयरूपाः पृष्टाः सत्यो ब्रूयुर्यथा 'जानीमो यद् दुःखापिता इहलोकसहायया निजप्रवर्त्तिन्या' एवमुक्ते । संयतास्ताभिः सह कलहं कुर्युः। संयतीनामपि परस्परं रण्डाराटिर्भवेत्। तत्रान्यगच्छवर्तिनः साधवः पराचार्येण समं परसंयतैः समं परसंयतीभिश्च समं राटिं विदध्यः। यत एवं दोषास्तस्मात् द्वावपि तौ संयतीवर्गावात्मन आत्मन आचार्यस्य कथयतः। यदि पुनस्ताः
सूत्र ५-६ संयत्यः स्वयमेव विष्वक् सम्भोगं कुर्वन्ति तदा तासां प्रायश्चित्तं चत्वारो गुरुकाः । कस्माद् ?
गाथा इति चेद्,अत-आह-चापल्यतः चपलतादोषेण कलहः परस्परं भूयादिति हेतोः ॥ २९०७ ॥ ७२९०४-२९०९
स्वार्थाय पत्तेयं भूयत्थं, दोण्हं पि गणहरा तुलेऊणं ।
प्रव्रज्यानिषेधः मिलिउं तग्गुणदोसे, परिक्खिउं सुत्तनिद्देसो ॥ २९०८॥
११९९ (A) यत एवं दोषास्तस्मादात्मन आचार्यस्य कथनीयम्, तौ च गणधरौ द्वयोरपि संयतीवर्गयोः
For Private And Personal Use Only