________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
सप्तम उद्देशकः
११९८ (A)
दोन्नि वि ससंजतीया, गणिणो एक्कस्स वा दुवे वग्गा । वीसु करणम्मि तेच्चिय, कवोयमादी उदाहरणा ॥ २९०४ ॥
द्वौ गणिनौ आचार्यों ससंयतीकौ परस्परं साम्भोगिकौ। अथवा एकस्य द्वौ वर्गों संयतवर्गः संयतीवर्गश्च, अपरस्य त्वेक एव संयतवर्गः । तौ यां विसम्भोगां कुरुतस्तां तैरेव(तस्ममदेव) वटगृहिककपोत-प्रवेशनादिरूपादुदाहरणात् प्रागुक्तप्रकारेण विसम्भोगां कुरुत इत्यर्थः ।। २९०४॥
कथम्? इत्याहपडिसेवितं तु नाउं, साहंती अप्पणो गुरूणं तु ।
सूत्र ५-६ ते वि य वाहरिऊणं, पुच्छंती दो वि सब्भावं ॥ २९०५॥ काश्चन संयत्यः कासाञ्चित संयतीनां प्राघर्णिका गताः,ताभिश्च पूर्वप्रकारेण प्रथमालिका | ४२९०४-२९०९
स्वार्थाय कृता, जाता शय्यातरपिण्डाशङ्का । अथवा हरितोपलिप्तायां वसतौ स्थिता यदि वा सदीपायाम।।
| प्रव्रज्यानिषेधः ततस्ताभिरागत्य निजप्रवर्त्तिन्याः कथितं यथा-ताः शय्यातरपिण्डमासेवन्ते, प्रतिदिवसं हरितोपलिप्तायां वा वसतौ वसन्ति, सदीपायां वेति। सा च प्रवर्तिनी तन्मुखात् प्रतिसेवितमिति |
११९८ (A) ज्ञात्वा ताभिस्सह गत्वाऽऽत्मनो गुरूणां कथयति तेऽपि च गुरवो व्याहृत्य आकार्य द्वावपि
गाथा
For Private And Personal Use Only