SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११९७ (B) परोक्षं प्रत्येकं सम्भोगं विसम्भोगं कर्तुम् । अथ सा तस्याः प्रागुक्तप्रकारेण नानुतपति तत एवं सति से तस्याः कल्पते परोक्षं प्रत्येकं सम्भोगं [विसम्भोगं ] कर्तुमिति सूत्राक्षरार्थः ॥ सम्प्रति भाष्यकारः प्राह एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । जं एत्थ नाणत्तं, तमहं वोच्छं समासेण ॥ २९०२॥ यो निर्ग्रन्थसूत्रस्य व्याख्यागम उक्त एष एव गमो निर्ग्रन्थीनामपि सूत्रे भवति ज्ञातव्यः। केवलं यदत्र नानात्वं तदहं समासेन वक्ष्ये ॥ २९०२ ।। तदेव विवक्षुः प्रथमतः प्रश्नमुत्थापयति २९००-२९०३ निर्गन्ध्या किं कारणं परोक्खं, संभोगो तासु कीरइ वीसु? । विसम्भोगपाएण ता हि तुच्छा, पच्चक्खं भंडणं कुज्जा ॥ २९०३॥ करणे विधि: किं कारणं केन कारणेन तासु संयतीसु परोक्षं सम्भोगो विष्वक् क्रियते? आचार्य आह- ||११९७ (B) हि यस्मात् प्रायेण ताः संयत्यस्तुच्छाः। ततः प्रत्यक्षं विसम्भोगकरणे भण्डनं कुर्युः ॥ २९०३ ॥ सूत्र ४ गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy