________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः ११९७ (B)
परोक्षं प्रत्येकं सम्भोगं विसम्भोगं कर्तुम् । अथ सा तस्याः प्रागुक्तप्रकारेण नानुतपति तत एवं सति से तस्याः कल्पते परोक्षं प्रत्येकं सम्भोगं [विसम्भोगं ] कर्तुमिति सूत्राक्षरार्थः ॥ सम्प्रति भाष्यकारः प्राह
एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । जं एत्थ नाणत्तं, तमहं वोच्छं समासेण ॥ २९०२॥
यो निर्ग्रन्थसूत्रस्य व्याख्यागम उक्त एष एव गमो निर्ग्रन्थीनामपि सूत्रे भवति ज्ञातव्यः। केवलं यदत्र नानात्वं तदहं समासेन वक्ष्ये ॥ २९०२ ।। तदेव विवक्षुः प्रथमतः प्रश्नमुत्थापयति
२९००-२९०३
निर्गन्ध्या किं कारणं परोक्खं, संभोगो तासु कीरइ वीसु? ।
विसम्भोगपाएण ता हि तुच्छा, पच्चक्खं भंडणं कुज्जा ॥ २९०३॥
करणे विधि: किं कारणं केन कारणेन तासु संयतीसु परोक्षं सम्भोगो विष्वक् क्रियते? आचार्य आह- ||११९७ (B) हि यस्मात् प्रायेण ताः संयत्यस्तुच्छाः। ततः प्रत्यक्षं विसम्भोगकरणे भण्डनं कुर्युः ॥ २९०३ ॥
सूत्र ४
गाथा
For Private And Personal Use Only