________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः ११९५ (B)
अथवेति प्रकारान्तरे वास्तव्यानां भुक्तोद्वरितं वर्तते, अथवा सङ्खड्यां निमन्त्रिताः श्राद्धादिभिर्वास्तव्यास्तत्र पर्याप्तं गृहीतमस्ति। यदि वा आचार्याः कुलादिकार्यैर्विनिर्गतास्तान् कियन्तं कालं प्रतीक्ष्य तद्योग्यं मण्डल्यां मुक्तं प्रत्येकमुद्वरितमस्ति, इमे च प्राघूर्णकास्तथावसरे प्राप्ता भवेयुः, ततो वास्तव्या नैषेधिकीशब्दं श्रुत्वा समुत्थाय भणन्ति ॥२८९७ ॥
भुंजह भुत्ता अम्हे, जो वा इच्छति अभुत्ते सह भुजं । सव्वं च तेसिं दाउं, अन्ने गिण्हंति वत्थव्वा ॥ २८९८॥
भुध्वं यूयं, वयं भुक्ताः, यो वा इच्छति अभुक्तैर्वास्तव्यैः सह भोज्यं स तैः सह भुङ्क्ते। अथवा प्राघूर्णकानां न पश्चाद्भागे परिपूर्णं जातं ततः सर्वं तेषां प्राघूर्णकानां दत्त्वा ||२८९४-२८९९ वास्तव्या अन्यत् गृह्णन्ति ॥२८९८ ॥
सामाचारी तिण्णि दिणे पाहुण्णं, सव्वेसिं असति बालवुड्डाणं ।
४११९५ (B) जे तरुणा सग्गामे, वत्थव्वा बाहिं हिंडंति ॥ २८९९॥
गाथा
प्राघुर्णक
For Private And Personal Use Only