SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री - व्यवहार सूत्रम् सप्तम उद्देशक: ११९५ (A) साम्प्रतमेनामेव विषमपदव्याख्यानतो व्याख्यानयति, तत्र 'ओहे ण' इति पदं व्याचिख्यासुराह जइ उ तवं आवन्नो, जो भिन्नो अहव होज नावन्नो । तहियं ओहालोयण, तेण परेणं विभागो उ ॥ २८९६ ॥ वास्तव्यैर्भिक्षावेलायामतिशयेन पर्याप्ते लब्धे यदि प्राघूर्णकाः समागच्छन्ति, तदा यदि प्राघूर्णकास्तपोहँ प्रायश्चित्तमापन्ना यावदद्यापि भिन्ना न भवन्ति छेदादिकमप्राप्ता इत्यर्थः । अथवा तपोर्हमपि प्रायश्चित्तं नापन्नस्तदा ओघालोचनया आलोच्य तैः समं मण्डल्यां समुद्दिशन्ति। ततः समुद्देशानन्तरं परतो विभागाऽऽलोचनयाऽऽलोच्य प्रायश्चित्तं प्रतिपद्यन्ते। अथ छेदादिकमापन्नः ततो मण्डल्या उत्कृष्य दीयते ॥ २८९६ ॥ अथ भिक्षावेलायां न प्राप्ताः किन्त्वनागाढायां पश्चिमायां पौरुष्यां प्राप्ताः, तत्र विधिमाहअहवा भुत्तुव्वरियं, संखडिमन्नेहिं वा वि कज्जेहिं । तं मुक्कं पत्तेयं, इमे य पत्ता तहिं होजा ॥ २८९७॥ गाथा २८९४-२८९९ प्राघुर्णकसामाचारी ४११९५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy