________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२३० (B)
यस्माद विपक्षे एते दोषाः,तस्मात् श्रमण-श्रमणीभ्यां स्वपक्षे उद्देशः कर्त्तव्यः संयतैः संयतानामुद्देशः कार्यः, संयतीभिः संयतीनामित्यर्थः। ततः प्रागुक्ता दोषा न भवन्ति । आह पर: -किमत्र पुनः कारणं यदुद्देशः क्रियते ? अनुद्दिष्टं कस्मात् न पठ्यते? ॥ ३०१२ ॥ तत्राह
बहुमाण विणय आउत्तया य उद्देसतो गुणा होति । पढमाएसो उ सव्वो, एत्तो वोच्छं करणकालं ॥ ३०१३॥ उद्देशे हि क्रियमाणे श्रुतस्य श्रुताधारस्य चाध्यापकस्योपरि बहुमानमान्तरः प्रीतिविशेषो
गाथा भवति। विनयश्च प्रयुक्तः स्याद् आयुक्तता च महती भवति एत उद्देशतो गुणा भवन्ति। एष
३०११-३०१७ सर्वोऽप्यङ्गादिविषय उद्देशः प्रथमादेशः । अत ऊर्ध्वं तु स्वाध्यायकरणकालं वक्ष्ये ॥३०१३॥ | उद्देश
समुद्देशप्रतिज्ञातमेव निर्वाहयति
अनुज्ञाविधिः थयथुइ धम्मक्खाणं, पुव्वुद्दिटुं तु होइ संज्झाए ।
४१२३० (B) कालियकाले इयरं, पुव्वुद्दिटुं विगिट्टे वि ॥ ३०१४॥
For Private And Personal Use Only