________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः ११९१ (A)
समणुण्णेसु विदेसं, गतेसु पच्छण्ण होज अवसन्ना । ते वि तहिं गंतुमणा, आहत्थि तहिं मणुन्ना णे? ॥ २८८४॥
कस्याप्याचार्यस्य समनोज्ञेषु साम्भोगिकेषु विदेशं गतेषु पश्चादन्यसाम्भोगिकाः केचित् भिक्षाद्यलाभेनावसन्ना भवेयुः । ततस्ते तत्र विदेशे गन्तुमनस आचार्यं पृच्छन्ति- सन्ति तत्र केचिदस्माकं मनोज्ञाः साम्भोगिका:? ॥ २८८४ ॥
अस्थि त्ति होइ लहुगो, कयादि ओसन्न भुंजणे दोसा । नत्थि वि लहुगो भंडण, न खित्त कह नेव पाहुण्णं ॥ २८८५ ॥ २. एवमुक्ते यद्याचार्यो वक्ति- 'सन्ति तत्र नः साम्भोगिकाः,तदा प्रायश्चित्तं भवति तस्य ||
दिसंसर्गे लघुको मासः। किं कारणम् ? इति चेद्, अत आह-कदाचित् ते अवसन्नीभूता भवेयुः । ते | प्रायश्चित्तं च प्राघूर्णकास्तत्र गतास्तैः सह सम्भुञ्जन्ते, भुञ्जानानां च चतुर्गुरुकं प्रायश्चित्तम्। यत एवं
पृथक्व्यवहारः दोषास्तस्मात् सन्तीति न वक्तव्यम् । अथ आचार्यो ब्रूयात् - 'न सन्ति' इति तदापि मासो ११९१ (A) लघुकः। कस्माद् ? इति चेत् भण्डनदोषात्, तथाहि- ते तत्र प्राप्तास्तेषां नाम्नि केनापि
गाथा २८८१-२८८६ पार्श्वस्था
For Private And Personal Use Only