________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
सप्तम
उद्देशकः
११९० (B)
www. kobatirth.org
अथ कस्माद्वारत्रयात् परं भूयः संसर्गिकृतो विसम्भोगः क्रियते ? इत्यत आहसति दोणि तिणि वावी, होज अमाई तु माई तेण परं । सुद्धस्स होइ चरणं, मायासहिते चरणभेदो ॥ २२८२ ॥
सकृद् एकवारं द्वौ त्रीन् वारान् भवेदमायी, ततस्तृतीयाद्वारात् परं संसर्गिकरणे मायी । अथ च शुद्धस्य भवति चरणं मायासहिते तु चरणभेदश्चरणाभावः, ततो विसम्भोग : क्रियते ॥ २८८२ ॥
एवं तू पासत्थादिसु संसग्गि वारिया एसा । समणे व अपरिच्छित्ते विदेसमादी गते एवं ॥ २८८३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमुक्तेन प्रकारेण एषा दान-ग्रहणाभ्यां संसर्गिर्वारिता, एवं समनोज्ञेऽपि विदेशादौ गते अपरीक्षिते संसर्गिर्वारिता द्रष्टव्या । तेनापि सह संसर्गि: परीक्ष्य कर्त्तव्या नान्यथेति
भावः ॥ २८८३ ॥
सम्प्रति 'दूरे साहारणं काउं [गा. २८७७] इत्यस्य विभावनार्थमाह
For Private And Personal Use Only
गाथा
| २८८१-२८८६ पार्श्वस्थादिसंसर्गे
प्रायश्चित्तं
| पृथक्व्यवहारः
११९० (B)