________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पासत्थादिकुसीले, पडिसिद्धे जा उ तेसि संसग्गी । पडिसिज्झइ एसो खलु, पडिसेहे होइ पडिसेहो ॥ २८७८॥
श्री व्यवहार
सूत्रम्
पार्श्वस्थादिके कुशीले स्थाने प्रतिषिद्धे या तेषां पार्श्वस्थादिस्थानवर्त्तिनां संसर्गि: सप्तम प्रतिषिध्यते सा च संसर्गिः दानग्रहणाभ्यामवसातव्या । एष भवति प्रतिषेधे प्रतिषेधः, न
उद्देशक:
चैष प्रतिषेधे प्रतिषेधोऽनार्षः ॥ २८७८ ॥
१९८९ (B)
यत आह
सूयगडंगे एवं, धम्मज्झयणे निकाचितं भणियं । अकुसीले सया भिक्खू, नो य संसग्गियं वए ॥ २८७९॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृते द्वितीयेऽङ्गे धर्माध्ययने एवं निकाचितं निश्चयपूर्वकं भणितम्, यथा-सदा भिक्षुरकुशीलो भवेद्, न च कुशीलैः सह संसर्गिकां व्रजेत् ॥२८७९ ॥
दाणादीसंसग्गी, सई कते पडिसिद्धे लहुगो ।
आउट्टे सब्भामत्ति, असुहे उ तओ तेण परं ॥ २८८०॥
For Private And Personal Use Only
*****
गाथा
| २८७३-२८८० सम्भोग
विसम्भोगयोग्यस्वरूपम्
११८९ (B)