________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्रति जाणता दप्पतो' इति व्याख्यानयति
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
११८८
A
जाणंतेहि व दप्पा, घेत्तुं आउट्टिउं कया सोही । तुब्भेत्थ निरइयारा, पसीयह भंते कुसीलाणं ॥ २८७३ ॥
जानद्भिरपि वा प्रथम-द्वितीयपरीषहत्याजितैर्दात् गृहीत्वा आवृत्त्य कृताऽस्माभिः शोधिः, तस्मात् यूयमेवात्र जगति निरतिचारा भदन्त! कुशीलानामस्माकं प्रसीदत इत्युपहासवचनमेतत् ॥२८७३ ।।
पढमबिइतोदएणं, जं सव्वं आउरेहिं तं गहितं ।
दिट्ठादाणि भवंतो, जं बिइयपएसु नित्तण्हा ॥ २८७४। ___प्रथमद्वितीयोदयेन प्रथमद्वितीयपरीषहोदयेन यत् तत् सर्वमातुरैर्गृहीतं युष्माभिस्तत् || | योग्यस्वरूपम् विस्मृतं, दृष्टा भवन्त इदानीं यत् द्वितीयपदेषु निस्तृष्णा इति, एतदप्युपहासवचनम् । एवं ||११८८ (A) भण्डनं प्रवर्त्तते ॥ २८७४ ॥
गाथा २८७३-२८८०
सम्भोगविसम्भोग
For Private And Personal Use Only