SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति जाणता दप्पतो' इति व्याख्यानयति श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११८८ A जाणंतेहि व दप्पा, घेत्तुं आउट्टिउं कया सोही । तुब्भेत्थ निरइयारा, पसीयह भंते कुसीलाणं ॥ २८७३ ॥ जानद्भिरपि वा प्रथम-द्वितीयपरीषहत्याजितैर्दात् गृहीत्वा आवृत्त्य कृताऽस्माभिः शोधिः, तस्मात् यूयमेवात्र जगति निरतिचारा भदन्त! कुशीलानामस्माकं प्रसीदत इत्युपहासवचनमेतत् ॥२८७३ ।। पढमबिइतोदएणं, जं सव्वं आउरेहिं तं गहितं । दिट्ठादाणि भवंतो, जं बिइयपएसु नित्तण्हा ॥ २८७४। ___प्रथमद्वितीयोदयेन प्रथमद्वितीयपरीषहोदयेन यत् तत् सर्वमातुरैर्गृहीतं युष्माभिस्तत् || | योग्यस्वरूपम् विस्मृतं, दृष्टा भवन्त इदानीं यत् द्वितीयपदेषु निस्तृष्णा इति, एतदप्युपहासवचनम् । एवं ||११८८ (A) भण्डनं प्रवर्त्तते ॥ २८७४ ॥ गाथा २८७३-२८८० सम्भोगविसम्भोग For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy