________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः ११८७ (B)
सङ्घाटो गत्वा निजसूरिसमीपं कथयति एवमक्रियमाणे द्वयोर्गणयोर्भण्डनम्। तदेव पश्चार्द्धन भावयति- 'सुद्धेहि शुद्धैरप्यस्माभिः समं यूयं विसम्भोगं कुरुथ। अथवा कारणं गृहपरिवर्तादिकमधिकृत्य तत् गृहीतं, यदि वा अनाभोगतो गृहीतमथवा द्वयोः प्रथमद्वितीयपरीषहयोरुदीर्णयोर्जानता दर्पतो गृहीतं पुनः पश्चात् कृता शोधिः, अपि च यदि निष्कारणेऽपि गृहीतं तथाऽपि न युक्तं परोक्षं विसम्भोगकरणम। यदि वयं नाऽऽवृत्ता भवामस्ततो युक्तं विसम्भोगकरणमथ कारणे गहीतं तदा वयं शद्धा एव कथं विसम्भोगकरणम्?' एवं भण्डनं स्यात् ॥ २८७१॥
गाथा साम्प्रतं 'कारणमणाभोगे'ति पदद्वयं व्याख्यानयति
२८६७-२८७२ कज्जेण वा वि गहियं, सागारपरियट्टतो य सो अहं ।
प्राधुर्णकादिभिः
शङ्कायां कारणमजाणतो वा, गहियं किं वीसुकरणं तु ॥ २८७२॥
पृच्छना
कार्या कार्येण कारणेन गृहीतमस्माभिर्वाऽपिशब्दौ विकल्पने तच्च कार्यमस्माकं | स्वागारपरिवर्तः। अथवा कारणमजानता यदि गहीतं तथापि किं कस्मात् परोक्षेऽपि
४११८७ (B) विष्वक्करणं विसम्भोगकरणम्?॥२८७२ ॥
H
For Private And Personal Use Only