SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११८७ (A) तं कज्जतो अकज्जे, वा सेवियं जइ वि तं अकज्जेण । न हु कीरइ पारोक्खं, सहसा इति भंडणं होज्जा ॥ २८७०॥ यस्मादेते दोषास्तस्मात् कार्यतः कारणेन अकार्ये वा कारणाभावे वा यद्यपि सेवितं तत् शय्यातरपिण्डादिकं तथाऽप्यकार्येण एवमेव परोक्षं सहसा इति एवं विसम्भोगः न क्रियते। मा परस्परं द्वयोर्गणयोर्भण्डनं भूयादिति हेतोः ।। २८७० ॥ कथं विवेकः कर्त्तव्यः? इत्यत आहनिस्संकियं च काउं, आसंकनिवेयणाए तहिं गमणं । सुद्धेहि कारणमणाभोगजाणया दप्पतो दोण्हं ॥ २८७१॥ तैः प्राघूर्णकैस्ते प्रष्टव्याः को युष्माकं शय्यातरः? कथं वा एष शय्यातरो न भवति?|| एवं निःशङ्कितं कृत्वा, अथ लज्जया न पृष्टास्ततो न निश्चय इति एवमाशङ्कानिवेदनायां कृतायां यस्याऽऽचार्यस्य कथितं तेन प्रेषितस्य सङ्घाटस्य तत्र गमनं, तेन च सङ्घाटकेन | गत्वा यत् तैः कथितं तत् ते प्रष्टव्याः। ततस्ते गृहपरिवर्त्तादि यथातथ्यं कथयन्ति। ततः गाथा २८६७-२८७२ प्राधुर्णकादिभिः शङ्कायां पृच्छना कार्या ११८७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy