________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशक:
११८६ (B)
www. kobatirth.org
* सन्ततेस्त्रुट्यति पृथग् विभिन्न इत्यर्थः । ततो येऽन्ये तेषां साम्भोगिकास्तेऽपि तान् विवजयन्ति यतस्तेऽवसन्ना जातास्ततोऽमुकेनाचार्येण विवर्जिताः ॥ २८६८ ॥
ततो वा अन्नतो वावि, ते सोच्चा इह निग्गया । वजेता जं तु पावेंति, निज्जरातो य हाविता ॥ २८६९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततस्ते वर्जिता अध्वनिर्गता अशिवादिकारणेन वा निर्गता इह यत्र ते पूर्वसम्भोगिकास्तिष्ठन्ति तत्र प्राप्ताः । ततो यैरविवेच्य शय्यातरपिण्डादिकमासेवितमित्याचार्याणां कथितं तेभ्योऽन्येभ्यो वा श्रुत्वा यूयं पृथक्कृता इत्याकर्ण्य तं गणं वर्जयित्वा [ निर्गताः ] यत् प्रथमद्वितीयपरीषहाभ्यामनागाढादिपरितापनं प्राप्नुवन्ति तन्निष्पन्नमविवेच्य विसम्भोगकारिणां प्रायश्चित्तम् । निज्जतोय हाविया इति तेषामध्वादिनिर्गतानां ते वास्तव्या वैयावृत्त्यं कृत्वा निर्जरां प्राप्नुयुस्ते ततो हापिताः, प्रभूतं च कर्म अविवेच्य जल्पकैर्बध्यते यन्महता संसारेण निस्तरीतुं शक्यते ॥२८६९ ॥
१. सन्ततेस्तुद्यति मु. पु. प्रे । संयतस्तेस्तुद्यति-सं. ॥
For Private And Personal Use Only
܀܀܀
गाथा
|२८६७-२८७२
प्राधुर्णकादिभिः शङ्कायां
पृच्छना कार्या
१९८६ (B)